The Sanskrit Reader Companion

Show Summary of Solutions

Input: purāṇamityeva na sādhu sarvam na cāpi kāvyam navamityavadyam santaḥ parīkṣyānyataradbhajante mūḍhaḥ parapratyayaneyabuddhiḥ

Sentence: पुराणमित्येव न साधु सर्वम् न चापि काव्यम् नवमित्यवद्यम् सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः
पुराणम् इति एव साधु सर्वम् अपि काव्यम् नवमित्यवद्यम् सन्तः परीक्ष्य अन्यतरत् भजन्ते मूढः पर प्रत्यय नेय बुद्धिः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria